B 70-4 Brahmasūtra

Manuscript culture infobox

Filmed in: B 70/4
Title: Brahmasūtra
Dimensions: 26.5 x 10 cm x 157 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5384
Remarks:

Reel No. B 70/4

Inventory No. 12675

Title Brahmasūtra

Remarks

Author Vyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10.0 cm

Binding Hole

Folios 155

Lines per Folio 11–12

Foliation figures on the verso, in the lower right hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5384

Manuscript Features

Triple exposure of 20v–21r
Double exposure of 7v–8r, 10v–11r, 63v–64r, 88v–89r, 15v–16r,
The missing folios are 5, 62

Excerpts

Beginning

oṁ śrīkāśyai namaḥ ||

ḍhuḍhirājāya namaḥ ||

śivābhyāṃ namaḥ ||

śrīrāmacaraṇadva[ṃ]dvam advaṃdānaṃdasādhanaṃ |
namāmi yadrajoyogāt pāṣāṇo [ʼ]pi sukhaṃgataḥ ||

saṃgatiḥ saṃśayaḥ pūrvaparapakṣau tapoḥ phalaṃ ||
bhāṣyasthāḥ śrutayaḥ sarvāḥ sūtrāṇy anavaśeṣataḥ || 2 ||

vyākhyāyaṃte sphuṭanyāyair matabhedo [ʼ]pi kutracit ||
ucyate sukhabodhārthaṃ śrīrāmo vīkṣatām idam ||    || (fol. 1v1–3)

End

Tathā vāsya phalavicārapratibaṃdhakasādhanajijñāsām ābhāvarūpāvasarasaṃga‥tir vavvākiṃ brahmavidyāyā mṛtyunyāyāṃ viduṣāṃ bhaviṣyatpāpāsaṃbaṃḍhasūryapāpavināśaubhavato naveti saṃdhāt pūrvapalṣe sattyām api vidhāyāṃ pāpaphalabhogānaṃtaraṃ vidhāto muktiḥ siddhānte vidyotyar na taram eva muktir iti ce (fol. 157v10–12)

Microfilm Details

Reel No. B 70/4

Date of Filming none

Exposures 169

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 30-05-2011